॥ श्री गणेशाय नमः ॥
अस्य श्री प्रज्ञाविवर्धनस्तोत्रमन्त्रस्य सनत्कुमारऋषि:
स्वामीकार्तिकेयो देवता अनुष्टुप् छंदः मम सकलविद्यासिध्यर्थं जपे विनियोग:
॥ श्री स्कन्द उवाच ॥
योगीश्वरो महासेन कार्तिकेयोग्निनन्दन: ।
स्कन्द: कुमार: सेनानी स्वामी शङ्करसम्भव: ॥१॥
गाङ्गेयस्ताम्रचुडश्च ब्रह्मचारी शिखीध्वज: ।
तारकारिरुमापुत्र: क्रौञ्चारिश्च षडाननः ॥२॥
शब्दब्रह्मस्वरुपश्च सिद्ध सारस्वतो गुरु: ।
सनत्कुमारो भगवान् भोगमोक्षं प्रदप्रभु: ॥३॥
शरजन्मा गणाधीशपूर्वजो मुक्तीमार्गकृत्।
सर्वागणप्रणेता च वाञ्छितार्थप्रदर्शनः ॥४॥
अष्टविंशति नामानि मदीयानिच यः पठेत्।
प्रत्युषम् श्रद्धया युक्तो मुको वाचस्पतिर्भवेत् ॥५॥
महामंत्रयानींती मम नामानि कीर्तयेत्।
महाप्रज्ञामवाप्नोति नात्र कार्या विचारणा ॥ ६॥
॥ इति श्री स्कंदपुराणे कार्तिकेय महात्म्ये प्रज्ञाविवर्धन स्तोत्रं संपूर्णम् ॥
(PDF) Download Pradnya Vivardhan Stotra | प्रज्ञा विवर्धन स्तोत्र
घोरकष्टोद्धरण स्तोत्र वाचण्यासाठी Ghorkashtodharan Stotra येथे क्लिक करा.
दारिद्र्य दहन शिव स्तोत्र वाचण्यासाठी Daridra Dahan Shiv Stotra येथे क्लिक करा.